Declension table of ?nakṣatrayoginī

Deva

FeminineSingularDualPlural
Nominativenakṣatrayoginī nakṣatrayoginyau nakṣatrayoginyaḥ
Vocativenakṣatrayogini nakṣatrayoginyau nakṣatrayoginyaḥ
Accusativenakṣatrayoginīm nakṣatrayoginyau nakṣatrayoginīḥ
Instrumentalnakṣatrayoginyā nakṣatrayoginībhyām nakṣatrayoginībhiḥ
Dativenakṣatrayoginyai nakṣatrayoginībhyām nakṣatrayoginībhyaḥ
Ablativenakṣatrayoginyāḥ nakṣatrayoginībhyām nakṣatrayoginībhyaḥ
Genitivenakṣatrayoginyāḥ nakṣatrayoginyoḥ nakṣatrayoginīnām
Locativenakṣatrayoginyām nakṣatrayoginyoḥ nakṣatrayoginīṣu

Compound nakṣatrayogini - nakṣatrayoginī -

Adverb -nakṣatrayogini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria