Declension table of ?nakṣatrayogadāna

Deva

NeuterSingularDualPlural
Nominativenakṣatrayogadānam nakṣatrayogadāne nakṣatrayogadānāni
Vocativenakṣatrayogadāna nakṣatrayogadāne nakṣatrayogadānāni
Accusativenakṣatrayogadānam nakṣatrayogadāne nakṣatrayogadānāni
Instrumentalnakṣatrayogadānena nakṣatrayogadānābhyām nakṣatrayogadānaiḥ
Dativenakṣatrayogadānāya nakṣatrayogadānābhyām nakṣatrayogadānebhyaḥ
Ablativenakṣatrayogadānāt nakṣatrayogadānābhyām nakṣatrayogadānebhyaḥ
Genitivenakṣatrayogadānasya nakṣatrayogadānayoḥ nakṣatrayogadānānām
Locativenakṣatrayogadāne nakṣatrayogadānayoḥ nakṣatrayogadāneṣu

Compound nakṣatrayogadāna -

Adverb -nakṣatrayogadānam -nakṣatrayogadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria