Declension table of ?nakṣatrayajña

Deva

MasculineSingularDualPlural
Nominativenakṣatrayajñaḥ nakṣatrayajñau nakṣatrayajñāḥ
Vocativenakṣatrayajña nakṣatrayajñau nakṣatrayajñāḥ
Accusativenakṣatrayajñam nakṣatrayajñau nakṣatrayajñān
Instrumentalnakṣatrayajñena nakṣatrayajñābhyām nakṣatrayajñaiḥ nakṣatrayajñebhiḥ
Dativenakṣatrayajñāya nakṣatrayajñābhyām nakṣatrayajñebhyaḥ
Ablativenakṣatrayajñāt nakṣatrayajñābhyām nakṣatrayajñebhyaḥ
Genitivenakṣatrayajñasya nakṣatrayajñayoḥ nakṣatrayajñānām
Locativenakṣatrayajñe nakṣatrayajñayoḥ nakṣatrayajñeṣu

Compound nakṣatrayajña -

Adverb -nakṣatrayajñam -nakṣatrayajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria