Declension table of ?nakṣatravidhāna

Deva

NeuterSingularDualPlural
Nominativenakṣatravidhānam nakṣatravidhāne nakṣatravidhānāni
Vocativenakṣatravidhāna nakṣatravidhāne nakṣatravidhānāni
Accusativenakṣatravidhānam nakṣatravidhāne nakṣatravidhānāni
Instrumentalnakṣatravidhānena nakṣatravidhānābhyām nakṣatravidhānaiḥ
Dativenakṣatravidhānāya nakṣatravidhānābhyām nakṣatravidhānebhyaḥ
Ablativenakṣatravidhānāt nakṣatravidhānābhyām nakṣatravidhānebhyaḥ
Genitivenakṣatravidhānasya nakṣatravidhānayoḥ nakṣatravidhānānām
Locativenakṣatravidhāne nakṣatravidhānayoḥ nakṣatravidhāneṣu

Compound nakṣatravidhāna -

Adverb -nakṣatravidhānam -nakṣatravidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria