Declension table of ?nakṣatravartman

Deva

NeuterSingularDualPlural
Nominativenakṣatravartma nakṣatravartmanī nakṣatravartmāni
Vocativenakṣatravartman nakṣatravartma nakṣatravartmanī nakṣatravartmāni
Accusativenakṣatravartma nakṣatravartmanī nakṣatravartmāni
Instrumentalnakṣatravartmanā nakṣatravartmabhyām nakṣatravartmabhiḥ
Dativenakṣatravartmane nakṣatravartmabhyām nakṣatravartmabhyaḥ
Ablativenakṣatravartmanaḥ nakṣatravartmabhyām nakṣatravartmabhyaḥ
Genitivenakṣatravartmanaḥ nakṣatravartmanoḥ nakṣatravartmanām
Locativenakṣatravartmani nakṣatravartmanoḥ nakṣatravartmasu

Compound nakṣatravartma -

Adverb -nakṣatravartma -nakṣatravartmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria