Declension table of ?nakṣatravādāvali

Deva

FeminineSingularDualPlural
Nominativenakṣatravādāvaliḥ nakṣatravādāvalī nakṣatravādāvalayaḥ
Vocativenakṣatravādāvale nakṣatravādāvalī nakṣatravādāvalayaḥ
Accusativenakṣatravādāvalim nakṣatravādāvalī nakṣatravādāvalīḥ
Instrumentalnakṣatravādāvalyā nakṣatravādāvalibhyām nakṣatravādāvalibhiḥ
Dativenakṣatravādāvalyai nakṣatravādāvalaye nakṣatravādāvalibhyām nakṣatravādāvalibhyaḥ
Ablativenakṣatravādāvalyāḥ nakṣatravādāvaleḥ nakṣatravādāvalibhyām nakṣatravādāvalibhyaḥ
Genitivenakṣatravādāvalyāḥ nakṣatravādāvaleḥ nakṣatravādāvalyoḥ nakṣatravādāvalīnām
Locativenakṣatravādāvalyām nakṣatravādāvalau nakṣatravādāvalyoḥ nakṣatravādāvaliṣu

Compound nakṣatravādāvali -

Adverb -nakṣatravādāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria