Declension table of ?nakṣatrasthāpana

Deva

NeuterSingularDualPlural
Nominativenakṣatrasthāpanam nakṣatrasthāpane nakṣatrasthāpanāni
Vocativenakṣatrasthāpana nakṣatrasthāpane nakṣatrasthāpanāni
Accusativenakṣatrasthāpanam nakṣatrasthāpane nakṣatrasthāpanāni
Instrumentalnakṣatrasthāpanena nakṣatrasthāpanābhyām nakṣatrasthāpanaiḥ
Dativenakṣatrasthāpanāya nakṣatrasthāpanābhyām nakṣatrasthāpanebhyaḥ
Ablativenakṣatrasthāpanāt nakṣatrasthāpanābhyām nakṣatrasthāpanebhyaḥ
Genitivenakṣatrasthāpanasya nakṣatrasthāpanayoḥ nakṣatrasthāpanānām
Locativenakṣatrasthāpane nakṣatrasthāpanayoḥ nakṣatrasthāpaneṣu

Compound nakṣatrasthāpana -

Adverb -nakṣatrasthāpanam -nakṣatrasthāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria