Declension table of ?nakṣatrasattreṣṭihautraprayoga

Deva

MasculineSingularDualPlural
Nominativenakṣatrasattreṣṭihautraprayogaḥ nakṣatrasattreṣṭihautraprayogau nakṣatrasattreṣṭihautraprayogāḥ
Vocativenakṣatrasattreṣṭihautraprayoga nakṣatrasattreṣṭihautraprayogau nakṣatrasattreṣṭihautraprayogāḥ
Accusativenakṣatrasattreṣṭihautraprayogam nakṣatrasattreṣṭihautraprayogau nakṣatrasattreṣṭihautraprayogān
Instrumentalnakṣatrasattreṣṭihautraprayogeṇa nakṣatrasattreṣṭihautraprayogābhyām nakṣatrasattreṣṭihautraprayogaiḥ nakṣatrasattreṣṭihautraprayogebhiḥ
Dativenakṣatrasattreṣṭihautraprayogāya nakṣatrasattreṣṭihautraprayogābhyām nakṣatrasattreṣṭihautraprayogebhyaḥ
Ablativenakṣatrasattreṣṭihautraprayogāt nakṣatrasattreṣṭihautraprayogābhyām nakṣatrasattreṣṭihautraprayogebhyaḥ
Genitivenakṣatrasattreṣṭihautraprayogasya nakṣatrasattreṣṭihautraprayogayoḥ nakṣatrasattreṣṭihautraprayogāṇām
Locativenakṣatrasattreṣṭihautraprayoge nakṣatrasattreṣṭihautraprayogayoḥ nakṣatrasattreṣṭihautraprayogeṣu

Compound nakṣatrasattreṣṭihautraprayoga -

Adverb -nakṣatrasattreṣṭihautraprayogam -nakṣatrasattreṣṭihautraprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria