Declension table of ?nakṣatrasattraprayoga

Deva

MasculineSingularDualPlural
Nominativenakṣatrasattraprayogaḥ nakṣatrasattraprayogau nakṣatrasattraprayogāḥ
Vocativenakṣatrasattraprayoga nakṣatrasattraprayogau nakṣatrasattraprayogāḥ
Accusativenakṣatrasattraprayogam nakṣatrasattraprayogau nakṣatrasattraprayogān
Instrumentalnakṣatrasattraprayogeṇa nakṣatrasattraprayogābhyām nakṣatrasattraprayogaiḥ nakṣatrasattraprayogebhiḥ
Dativenakṣatrasattraprayogāya nakṣatrasattraprayogābhyām nakṣatrasattraprayogebhyaḥ
Ablativenakṣatrasattraprayogāt nakṣatrasattraprayogābhyām nakṣatrasattraprayogebhyaḥ
Genitivenakṣatrasattraprayogasya nakṣatrasattraprayogayoḥ nakṣatrasattraprayogāṇām
Locativenakṣatrasattraprayoge nakṣatrasattraprayogayoḥ nakṣatrasattraprayogeṣu

Compound nakṣatrasattraprayoga -

Adverb -nakṣatrasattraprayogam -nakṣatrasattraprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria