Declension table of ?nakṣatrapūjitā

Deva

FeminineSingularDualPlural
Nominativenakṣatrapūjitā nakṣatrapūjite nakṣatrapūjitāḥ
Vocativenakṣatrapūjite nakṣatrapūjite nakṣatrapūjitāḥ
Accusativenakṣatrapūjitām nakṣatrapūjite nakṣatrapūjitāḥ
Instrumentalnakṣatrapūjitayā nakṣatrapūjitābhyām nakṣatrapūjitābhiḥ
Dativenakṣatrapūjitāyai nakṣatrapūjitābhyām nakṣatrapūjitābhyaḥ
Ablativenakṣatrapūjitāyāḥ nakṣatrapūjitābhyām nakṣatrapūjitābhyaḥ
Genitivenakṣatrapūjitāyāḥ nakṣatrapūjitayoḥ nakṣatrapūjitānām
Locativenakṣatrapūjitāyām nakṣatrapūjitayoḥ nakṣatrapūjitāsu

Adverb -nakṣatrapūjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria