Declension table of ?nakṣatrapuruṣavrata

Deva

NeuterSingularDualPlural
Nominativenakṣatrapuruṣavratam nakṣatrapuruṣavrate nakṣatrapuruṣavratāni
Vocativenakṣatrapuruṣavrata nakṣatrapuruṣavrate nakṣatrapuruṣavratāni
Accusativenakṣatrapuruṣavratam nakṣatrapuruṣavrate nakṣatrapuruṣavratāni
Instrumentalnakṣatrapuruṣavratena nakṣatrapuruṣavratābhyām nakṣatrapuruṣavrataiḥ
Dativenakṣatrapuruṣavratāya nakṣatrapuruṣavratābhyām nakṣatrapuruṣavratebhyaḥ
Ablativenakṣatrapuruṣavratāt nakṣatrapuruṣavratābhyām nakṣatrapuruṣavratebhyaḥ
Genitivenakṣatrapuruṣavratasya nakṣatrapuruṣavratayoḥ nakṣatrapuruṣavratānām
Locativenakṣatrapuruṣavrate nakṣatrapuruṣavratayoḥ nakṣatrapuruṣavrateṣu

Compound nakṣatrapuruṣavrata -

Adverb -nakṣatrapuruṣavratam -nakṣatrapuruṣavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria