Declension table of ?nakṣatrapuruṣa

Deva

MasculineSingularDualPlural
Nominativenakṣatrapuruṣaḥ nakṣatrapuruṣau nakṣatrapuruṣāḥ
Vocativenakṣatrapuruṣa nakṣatrapuruṣau nakṣatrapuruṣāḥ
Accusativenakṣatrapuruṣam nakṣatrapuruṣau nakṣatrapuruṣān
Instrumentalnakṣatrapuruṣeṇa nakṣatrapuruṣābhyām nakṣatrapuruṣaiḥ nakṣatrapuruṣebhiḥ
Dativenakṣatrapuruṣāya nakṣatrapuruṣābhyām nakṣatrapuruṣebhyaḥ
Ablativenakṣatrapuruṣāt nakṣatrapuruṣābhyām nakṣatrapuruṣebhyaḥ
Genitivenakṣatrapuruṣasya nakṣatrapuruṣayoḥ nakṣatrapuruṣāṇām
Locativenakṣatrapuruṣe nakṣatrapuruṣayoḥ nakṣatrapuruṣeṣu

Compound nakṣatrapuruṣa -

Adverb -nakṣatrapuruṣam -nakṣatrapuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria