Declension table of ?nakṣatrapraśna

Deva

MasculineSingularDualPlural
Nominativenakṣatrapraśnaḥ nakṣatrapraśnau nakṣatrapraśnāḥ
Vocativenakṣatrapraśna nakṣatrapraśnau nakṣatrapraśnāḥ
Accusativenakṣatrapraśnam nakṣatrapraśnau nakṣatrapraśnān
Instrumentalnakṣatrapraśnena nakṣatrapraśnābhyām nakṣatrapraśnaiḥ nakṣatrapraśnebhiḥ
Dativenakṣatrapraśnāya nakṣatrapraśnābhyām nakṣatrapraśnebhyaḥ
Ablativenakṣatrapraśnāt nakṣatrapraśnābhyām nakṣatrapraśnebhyaḥ
Genitivenakṣatrapraśnasya nakṣatrapraśnayoḥ nakṣatrapraśnānām
Locativenakṣatrapraśne nakṣatrapraśnayoḥ nakṣatrapraśneṣu

Compound nakṣatrapraśna -

Adverb -nakṣatrapraśnam -nakṣatrapraśnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria