Declension table of ?nakṣatrapati

Deva

MasculineSingularDualPlural
Nominativenakṣatrapatiḥ nakṣatrapatī nakṣatrapatayaḥ
Vocativenakṣatrapate nakṣatrapatī nakṣatrapatayaḥ
Accusativenakṣatrapatim nakṣatrapatī nakṣatrapatīn
Instrumentalnakṣatrapatinā nakṣatrapatibhyām nakṣatrapatibhiḥ
Dativenakṣatrapataye nakṣatrapatibhyām nakṣatrapatibhyaḥ
Ablativenakṣatrapateḥ nakṣatrapatibhyām nakṣatrapatibhyaḥ
Genitivenakṣatrapateḥ nakṣatrapatyoḥ nakṣatrapatīnām
Locativenakṣatrapatau nakṣatrapatyoḥ nakṣatrapatiṣu

Compound nakṣatrapati -

Adverb -nakṣatrapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria