Declension table of ?nakṣatrapatha

Deva

MasculineSingularDualPlural
Nominativenakṣatrapathaḥ nakṣatrapathau nakṣatrapathāḥ
Vocativenakṣatrapatha nakṣatrapathau nakṣatrapathāḥ
Accusativenakṣatrapatham nakṣatrapathau nakṣatrapathān
Instrumentalnakṣatrapathena nakṣatrapathābhyām nakṣatrapathaiḥ nakṣatrapathebhiḥ
Dativenakṣatrapathāya nakṣatrapathābhyām nakṣatrapathebhyaḥ
Ablativenakṣatrapathāt nakṣatrapathābhyām nakṣatrapathebhyaḥ
Genitivenakṣatrapathasya nakṣatrapathayoḥ nakṣatrapathānām
Locativenakṣatrapathe nakṣatrapathayoḥ nakṣatrapatheṣu

Compound nakṣatrapatha -

Adverb -nakṣatrapatham -nakṣatrapathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria