Declension table of ?nakṣatrapāta

Deva

MasculineSingularDualPlural
Nominativenakṣatrapātaḥ nakṣatrapātau nakṣatrapātāḥ
Vocativenakṣatrapāta nakṣatrapātau nakṣatrapātāḥ
Accusativenakṣatrapātam nakṣatrapātau nakṣatrapātān
Instrumentalnakṣatrapātena nakṣatrapātābhyām nakṣatrapātaiḥ nakṣatrapātebhiḥ
Dativenakṣatrapātāya nakṣatrapātābhyām nakṣatrapātebhyaḥ
Ablativenakṣatrapātāt nakṣatrapātābhyām nakṣatrapātebhyaḥ
Genitivenakṣatrapātasya nakṣatrapātayoḥ nakṣatrapātānām
Locativenakṣatrapāte nakṣatrapātayoḥ nakṣatrapāteṣu

Compound nakṣatrapāta -

Adverb -nakṣatrapātam -nakṣatrapātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria