Declension table of ?nakṣatrapāṭhaka

Deva

MasculineSingularDualPlural
Nominativenakṣatrapāṭhakaḥ nakṣatrapāṭhakau nakṣatrapāṭhakāḥ
Vocativenakṣatrapāṭhaka nakṣatrapāṭhakau nakṣatrapāṭhakāḥ
Accusativenakṣatrapāṭhakam nakṣatrapāṭhakau nakṣatrapāṭhakān
Instrumentalnakṣatrapāṭhakena nakṣatrapāṭhakābhyām nakṣatrapāṭhakaiḥ nakṣatrapāṭhakebhiḥ
Dativenakṣatrapāṭhakāya nakṣatrapāṭhakābhyām nakṣatrapāṭhakebhyaḥ
Ablativenakṣatrapāṭhakāt nakṣatrapāṭhakābhyām nakṣatrapāṭhakebhyaḥ
Genitivenakṣatrapāṭhakasya nakṣatrapāṭhakayoḥ nakṣatrapāṭhakānām
Locativenakṣatrapāṭhake nakṣatrapāṭhakayoḥ nakṣatrapāṭhakeṣu

Compound nakṣatrapāṭhaka -

Adverb -nakṣatrapāṭhakam -nakṣatrapāṭhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria