Declension table of ?nakṣatrapaṭalopāyadāna

Deva

NeuterSingularDualPlural
Nominativenakṣatrapaṭalopāyadānam nakṣatrapaṭalopāyadāne nakṣatrapaṭalopāyadānāni
Vocativenakṣatrapaṭalopāyadāna nakṣatrapaṭalopāyadāne nakṣatrapaṭalopāyadānāni
Accusativenakṣatrapaṭalopāyadānam nakṣatrapaṭalopāyadāne nakṣatrapaṭalopāyadānāni
Instrumentalnakṣatrapaṭalopāyadānena nakṣatrapaṭalopāyadānābhyām nakṣatrapaṭalopāyadānaiḥ
Dativenakṣatrapaṭalopāyadānāya nakṣatrapaṭalopāyadānābhyām nakṣatrapaṭalopāyadānebhyaḥ
Ablativenakṣatrapaṭalopāyadānāt nakṣatrapaṭalopāyadānābhyām nakṣatrapaṭalopāyadānebhyaḥ
Genitivenakṣatrapaṭalopāyadānasya nakṣatrapaṭalopāyadānayoḥ nakṣatrapaṭalopāyadānānām
Locativenakṣatrapaṭalopāyadāne nakṣatrapaṭalopāyadānayoḥ nakṣatrapaṭalopāyadāneṣu

Compound nakṣatrapaṭalopāyadāna -

Adverb -nakṣatrapaṭalopāyadānam -nakṣatrapaṭalopāyadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria