Declension table of ?nakṣatranirdeśa

Deva

MasculineSingularDualPlural
Nominativenakṣatranirdeśaḥ nakṣatranirdeśau nakṣatranirdeśāḥ
Vocativenakṣatranirdeśa nakṣatranirdeśau nakṣatranirdeśāḥ
Accusativenakṣatranirdeśam nakṣatranirdeśau nakṣatranirdeśān
Instrumentalnakṣatranirdeśena nakṣatranirdeśābhyām nakṣatranirdeśaiḥ nakṣatranirdeśebhiḥ
Dativenakṣatranirdeśāya nakṣatranirdeśābhyām nakṣatranirdeśebhyaḥ
Ablativenakṣatranirdeśāt nakṣatranirdeśābhyām nakṣatranirdeśebhyaḥ
Genitivenakṣatranirdeśasya nakṣatranirdeśayoḥ nakṣatranirdeśānām
Locativenakṣatranirdeśe nakṣatranirdeśayoḥ nakṣatranirdeśeṣu

Compound nakṣatranirdeśa -

Adverb -nakṣatranirdeśam -nakṣatranirdeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria