Declension table of ?nakṣatranemi

Deva

MasculineSingularDualPlural
Nominativenakṣatranemiḥ nakṣatranemī nakṣatranemayaḥ
Vocativenakṣatraneme nakṣatranemī nakṣatranemayaḥ
Accusativenakṣatranemim nakṣatranemī nakṣatranemīn
Instrumentalnakṣatraneminā nakṣatranemibhyām nakṣatranemibhiḥ
Dativenakṣatranemaye nakṣatranemibhyām nakṣatranemibhyaḥ
Ablativenakṣatranemeḥ nakṣatranemibhyām nakṣatranemibhyaḥ
Genitivenakṣatranemeḥ nakṣatranemyoḥ nakṣatranemīnām
Locativenakṣatranemau nakṣatranemyoḥ nakṣatranemiṣu

Compound nakṣatranemi -

Adverb -nakṣatranemi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria