Declension table of ?nakṣatranemi

Deva

FeminineSingularDualPlural
Nominativenakṣatranemiḥ nakṣatranemī nakṣatranemayaḥ
Vocativenakṣatraneme nakṣatranemī nakṣatranemayaḥ
Accusativenakṣatranemim nakṣatranemī nakṣatranemīḥ
Instrumentalnakṣatranemyā nakṣatranemibhyām nakṣatranemibhiḥ
Dativenakṣatranemyai nakṣatranemaye nakṣatranemibhyām nakṣatranemibhyaḥ
Ablativenakṣatranemyāḥ nakṣatranemeḥ nakṣatranemibhyām nakṣatranemibhyaḥ
Genitivenakṣatranemyāḥ nakṣatranemeḥ nakṣatranemyoḥ nakṣatranemīnām
Locativenakṣatranemyām nakṣatranemau nakṣatranemyoḥ nakṣatranemiṣu

Compound nakṣatranemi -

Adverb -nakṣatranemi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria