Declension table of ?nakṣatranāman

Deva

NeuterSingularDualPlural
Nominativenakṣatranāma nakṣatranāmnī nakṣatranāmāni
Vocativenakṣatranāman nakṣatranāma nakṣatranāmnī nakṣatranāmāni
Accusativenakṣatranāma nakṣatranāmnī nakṣatranāmāni
Instrumentalnakṣatranāmnā nakṣatranāmabhyām nakṣatranāmabhiḥ
Dativenakṣatranāmne nakṣatranāmabhyām nakṣatranāmabhyaḥ
Ablativenakṣatranāmnaḥ nakṣatranāmabhyām nakṣatranāmabhyaḥ
Genitivenakṣatranāmnaḥ nakṣatranāmnoḥ nakṣatranāmnām
Locativenakṣatranāmni nakṣatranāmani nakṣatranāmnoḥ nakṣatranāmasu

Compound nakṣatranāma -

Adverb -nakṣatranāma -nakṣatranāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria