Declension table of ?nakṣatranāma

Deva

NeuterSingularDualPlural
Nominativenakṣatranāmam nakṣatranāme nakṣatranāmāni
Vocativenakṣatranāma nakṣatranāme nakṣatranāmāni
Accusativenakṣatranāmam nakṣatranāme nakṣatranāmāni
Instrumentalnakṣatranāmena nakṣatranāmābhyām nakṣatranāmaiḥ
Dativenakṣatranāmāya nakṣatranāmābhyām nakṣatranāmebhyaḥ
Ablativenakṣatranāmāt nakṣatranāmābhyām nakṣatranāmebhyaḥ
Genitivenakṣatranāmasya nakṣatranāmayoḥ nakṣatranāmānām
Locativenakṣatranāme nakṣatranāmayoḥ nakṣatranāmeṣu

Compound nakṣatranāma -

Adverb -nakṣatranāmam -nakṣatranāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria