Declension table of ?nakṣatrakūrmacāra

Deva

MasculineSingularDualPlural
Nominativenakṣatrakūrmacāraḥ nakṣatrakūrmacārau nakṣatrakūrmacārāḥ
Vocativenakṣatrakūrmacāra nakṣatrakūrmacārau nakṣatrakūrmacārāḥ
Accusativenakṣatrakūrmacāram nakṣatrakūrmacārau nakṣatrakūrmacārān
Instrumentalnakṣatrakūrmacāreṇa nakṣatrakūrmacārābhyām nakṣatrakūrmacāraiḥ nakṣatrakūrmacārebhiḥ
Dativenakṣatrakūrmacārāya nakṣatrakūrmacārābhyām nakṣatrakūrmacārebhyaḥ
Ablativenakṣatrakūrmacārāt nakṣatrakūrmacārābhyām nakṣatrakūrmacārebhyaḥ
Genitivenakṣatrakūrmacārasya nakṣatrakūrmacārayoḥ nakṣatrakūrmacārāṇām
Locativenakṣatrakūrmacāre nakṣatrakūrmacārayoḥ nakṣatrakūrmacāreṣu

Compound nakṣatrakūrmacāra -

Adverb -nakṣatrakūrmacāram -nakṣatrakūrmacārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria