Declension table of ?nakṣatrakośa

Deva

MasculineSingularDualPlural
Nominativenakṣatrakośaḥ nakṣatrakośau nakṣatrakośāḥ
Vocativenakṣatrakośa nakṣatrakośau nakṣatrakośāḥ
Accusativenakṣatrakośam nakṣatrakośau nakṣatrakośān
Instrumentalnakṣatrakośena nakṣatrakośābhyām nakṣatrakośaiḥ nakṣatrakośebhiḥ
Dativenakṣatrakośāya nakṣatrakośābhyām nakṣatrakośebhyaḥ
Ablativenakṣatrakośāt nakṣatrakośābhyām nakṣatrakośebhyaḥ
Genitivenakṣatrakośasya nakṣatrakośayoḥ nakṣatrakośānām
Locativenakṣatrakośe nakṣatrakośayoḥ nakṣatrakośeṣu

Compound nakṣatrakośa -

Adverb -nakṣatrakośam -nakṣatrakośāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria