Declension table of ?nakṣatrakalpa

Deva

MasculineSingularDualPlural
Nominativenakṣatrakalpaḥ nakṣatrakalpau nakṣatrakalpāḥ
Vocativenakṣatrakalpa nakṣatrakalpau nakṣatrakalpāḥ
Accusativenakṣatrakalpam nakṣatrakalpau nakṣatrakalpān
Instrumentalnakṣatrakalpena nakṣatrakalpābhyām nakṣatrakalpaiḥ nakṣatrakalpebhiḥ
Dativenakṣatrakalpāya nakṣatrakalpābhyām nakṣatrakalpebhyaḥ
Ablativenakṣatrakalpāt nakṣatrakalpābhyām nakṣatrakalpebhyaḥ
Genitivenakṣatrakalpasya nakṣatrakalpayoḥ nakṣatrakalpānām
Locativenakṣatrakalpe nakṣatrakalpayoḥ nakṣatrakalpeṣu

Compound nakṣatrakalpa -

Adverb -nakṣatrakalpam -nakṣatrakalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria