Declension table of ?nakṣatrakāntivistāra

Deva

MasculineSingularDualPlural
Nominativenakṣatrakāntivistāraḥ nakṣatrakāntivistārau nakṣatrakāntivistārāḥ
Vocativenakṣatrakāntivistāra nakṣatrakāntivistārau nakṣatrakāntivistārāḥ
Accusativenakṣatrakāntivistāram nakṣatrakāntivistārau nakṣatrakāntivistārān
Instrumentalnakṣatrakāntivistāreṇa nakṣatrakāntivistārābhyām nakṣatrakāntivistāraiḥ nakṣatrakāntivistārebhiḥ
Dativenakṣatrakāntivistārāya nakṣatrakāntivistārābhyām nakṣatrakāntivistārebhyaḥ
Ablativenakṣatrakāntivistārāt nakṣatrakāntivistārābhyām nakṣatrakāntivistārebhyaḥ
Genitivenakṣatrakāntivistārasya nakṣatrakāntivistārayoḥ nakṣatrakāntivistārāṇām
Locativenakṣatrakāntivistāre nakṣatrakāntivistārayoḥ nakṣatrakāntivistāreṣu

Compound nakṣatrakāntivistāra -

Adverb -nakṣatrakāntivistāram -nakṣatrakāntivistārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria