Declension table of ?nakṣatragrāmayājaka

Deva

MasculineSingularDualPlural
Nominativenakṣatragrāmayājakaḥ nakṣatragrāmayājakau nakṣatragrāmayājakāḥ
Vocativenakṣatragrāmayājaka nakṣatragrāmayājakau nakṣatragrāmayājakāḥ
Accusativenakṣatragrāmayājakam nakṣatragrāmayājakau nakṣatragrāmayājakān
Instrumentalnakṣatragrāmayājakena nakṣatragrāmayājakābhyām nakṣatragrāmayājakaiḥ nakṣatragrāmayājakebhiḥ
Dativenakṣatragrāmayājakāya nakṣatragrāmayājakābhyām nakṣatragrāmayājakebhyaḥ
Ablativenakṣatragrāmayājakāt nakṣatragrāmayājakābhyām nakṣatragrāmayājakebhyaḥ
Genitivenakṣatragrāmayājakasya nakṣatragrāmayājakayoḥ nakṣatragrāmayājakānām
Locativenakṣatragrāmayājake nakṣatragrāmayājakayoḥ nakṣatragrāmayājakeṣu

Compound nakṣatragrāmayājaka -

Adverb -nakṣatragrāmayājakam -nakṣatragrāmayājakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria