Declension table of ?nakṣatradvandva

Deva

NeuterSingularDualPlural
Nominativenakṣatradvandvam nakṣatradvandve nakṣatradvandvāni
Vocativenakṣatradvandva nakṣatradvandve nakṣatradvandvāni
Accusativenakṣatradvandvam nakṣatradvandve nakṣatradvandvāni
Instrumentalnakṣatradvandvena nakṣatradvandvābhyām nakṣatradvandvaiḥ
Dativenakṣatradvandvāya nakṣatradvandvābhyām nakṣatradvandvebhyaḥ
Ablativenakṣatradvandvāt nakṣatradvandvābhyām nakṣatradvandvebhyaḥ
Genitivenakṣatradvandvasya nakṣatradvandvayoḥ nakṣatradvandvānām
Locativenakṣatradvandve nakṣatradvandvayoḥ nakṣatradvandveṣu

Compound nakṣatradvandva -

Adverb -nakṣatradvandvam -nakṣatradvandvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria