Declension table of ?nakṣatradevatākathana

Deva

NeuterSingularDualPlural
Nominativenakṣatradevatākathanam nakṣatradevatākathane nakṣatradevatākathanāni
Vocativenakṣatradevatākathana nakṣatradevatākathane nakṣatradevatākathanāni
Accusativenakṣatradevatākathanam nakṣatradevatākathane nakṣatradevatākathanāni
Instrumentalnakṣatradevatākathanena nakṣatradevatākathanābhyām nakṣatradevatākathanaiḥ
Dativenakṣatradevatākathanāya nakṣatradevatākathanābhyām nakṣatradevatākathanebhyaḥ
Ablativenakṣatradevatākathanāt nakṣatradevatākathanābhyām nakṣatradevatākathanebhyaḥ
Genitivenakṣatradevatākathanasya nakṣatradevatākathanayoḥ nakṣatradevatākathanānām
Locativenakṣatradevatākathane nakṣatradevatākathanayoḥ nakṣatradevatākathaneṣu

Compound nakṣatradevatākathana -

Adverb -nakṣatradevatākathanam -nakṣatradevatākathanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria