Declension table of ?nakṣatradevata

Deva

MasculineSingularDualPlural
Nominativenakṣatradevataḥ nakṣatradevatau nakṣatradevatāḥ
Vocativenakṣatradevata nakṣatradevatau nakṣatradevatāḥ
Accusativenakṣatradevatam nakṣatradevatau nakṣatradevatān
Instrumentalnakṣatradevatena nakṣatradevatābhyām nakṣatradevataiḥ nakṣatradevatebhiḥ
Dativenakṣatradevatāya nakṣatradevatābhyām nakṣatradevatebhyaḥ
Ablativenakṣatradevatāt nakṣatradevatābhyām nakṣatradevatebhyaḥ
Genitivenakṣatradevatasya nakṣatradevatayoḥ nakṣatradevatānām
Locativenakṣatradevate nakṣatradevatayoḥ nakṣatradevateṣu

Compound nakṣatradevata -

Adverb -nakṣatradevatam -nakṣatradevatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria