Declension table of ?nakṣatradarśa

Deva

MasculineSingularDualPlural
Nominativenakṣatradarśaḥ nakṣatradarśau nakṣatradarśāḥ
Vocativenakṣatradarśa nakṣatradarśau nakṣatradarśāḥ
Accusativenakṣatradarśam nakṣatradarśau nakṣatradarśān
Instrumentalnakṣatradarśena nakṣatradarśābhyām nakṣatradarśaiḥ nakṣatradarśebhiḥ
Dativenakṣatradarśāya nakṣatradarśābhyām nakṣatradarśebhyaḥ
Ablativenakṣatradarśāt nakṣatradarśābhyām nakṣatradarśebhyaḥ
Genitivenakṣatradarśasya nakṣatradarśayoḥ nakṣatradarśānām
Locativenakṣatradarśe nakṣatradarśayoḥ nakṣatradarśeṣu

Compound nakṣatradarśa -

Adverb -nakṣatradarśam -nakṣatradarśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria