Declension table of ?nakṣatradānavidhi

Deva

MasculineSingularDualPlural
Nominativenakṣatradānavidhiḥ nakṣatradānavidhī nakṣatradānavidhayaḥ
Vocativenakṣatradānavidhe nakṣatradānavidhī nakṣatradānavidhayaḥ
Accusativenakṣatradānavidhim nakṣatradānavidhī nakṣatradānavidhīn
Instrumentalnakṣatradānavidhinā nakṣatradānavidhibhyām nakṣatradānavidhibhiḥ
Dativenakṣatradānavidhaye nakṣatradānavidhibhyām nakṣatradānavidhibhyaḥ
Ablativenakṣatradānavidheḥ nakṣatradānavidhibhyām nakṣatradānavidhibhyaḥ
Genitivenakṣatradānavidheḥ nakṣatradānavidhyoḥ nakṣatradānavidhīnām
Locativenakṣatradānavidhau nakṣatradānavidhyoḥ nakṣatradānavidhiṣu

Compound nakṣatradānavidhi -

Adverb -nakṣatradānavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria