Declension table of ?nakṣatracūḍāmaṇi

Deva

MasculineSingularDualPlural
Nominativenakṣatracūḍāmaṇiḥ nakṣatracūḍāmaṇī nakṣatracūḍāmaṇayaḥ
Vocativenakṣatracūḍāmaṇe nakṣatracūḍāmaṇī nakṣatracūḍāmaṇayaḥ
Accusativenakṣatracūḍāmaṇim nakṣatracūḍāmaṇī nakṣatracūḍāmaṇīn
Instrumentalnakṣatracūḍāmaṇinā nakṣatracūḍāmaṇibhyām nakṣatracūḍāmaṇibhiḥ
Dativenakṣatracūḍāmaṇaye nakṣatracūḍāmaṇibhyām nakṣatracūḍāmaṇibhyaḥ
Ablativenakṣatracūḍāmaṇeḥ nakṣatracūḍāmaṇibhyām nakṣatracūḍāmaṇibhyaḥ
Genitivenakṣatracūḍāmaṇeḥ nakṣatracūḍāmaṇyoḥ nakṣatracūḍāmaṇīnām
Locativenakṣatracūḍāmaṇau nakṣatracūḍāmaṇyoḥ nakṣatracūḍāmaṇiṣu

Compound nakṣatracūḍāmaṇi -

Adverb -nakṣatracūḍāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria