Declension table of ?nakṣatracintāmaṇi

Deva

MasculineSingularDualPlural
Nominativenakṣatracintāmaṇiḥ nakṣatracintāmaṇī nakṣatracintāmaṇayaḥ
Vocativenakṣatracintāmaṇe nakṣatracintāmaṇī nakṣatracintāmaṇayaḥ
Accusativenakṣatracintāmaṇim nakṣatracintāmaṇī nakṣatracintāmaṇīn
Instrumentalnakṣatracintāmaṇinā nakṣatracintāmaṇibhyām nakṣatracintāmaṇibhiḥ
Dativenakṣatracintāmaṇaye nakṣatracintāmaṇibhyām nakṣatracintāmaṇibhyaḥ
Ablativenakṣatracintāmaṇeḥ nakṣatracintāmaṇibhyām nakṣatracintāmaṇibhyaḥ
Genitivenakṣatracintāmaṇeḥ nakṣatracintāmaṇyoḥ nakṣatracintāmaṇīnām
Locativenakṣatracintāmaṇau nakṣatracintāmaṇyoḥ nakṣatracintāmaṇiṣu

Compound nakṣatracintāmaṇi -

Adverb -nakṣatracintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria