Declension table of ?nakṣatrabhakti

Deva

FeminineSingularDualPlural
Nominativenakṣatrabhaktiḥ nakṣatrabhaktī nakṣatrabhaktayaḥ
Vocativenakṣatrabhakte nakṣatrabhaktī nakṣatrabhaktayaḥ
Accusativenakṣatrabhaktim nakṣatrabhaktī nakṣatrabhaktīḥ
Instrumentalnakṣatrabhaktyā nakṣatrabhaktibhyām nakṣatrabhaktibhiḥ
Dativenakṣatrabhaktyai nakṣatrabhaktaye nakṣatrabhaktibhyām nakṣatrabhaktibhyaḥ
Ablativenakṣatrabhaktyāḥ nakṣatrabhakteḥ nakṣatrabhaktibhyām nakṣatrabhaktibhyaḥ
Genitivenakṣatrabhaktyāḥ nakṣatrabhakteḥ nakṣatrabhaktyoḥ nakṣatrabhaktīnām
Locativenakṣatrabhaktyām nakṣatrabhaktau nakṣatrabhaktyoḥ nakṣatrabhaktiṣu

Compound nakṣatrabhakti -

Adverb -nakṣatrabhakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria