Declension table of ?nakṣatrāśraya

Deva

MasculineSingularDualPlural
Nominativenakṣatrāśrayaḥ nakṣatrāśrayau nakṣatrāśrayāḥ
Vocativenakṣatrāśraya nakṣatrāśrayau nakṣatrāśrayāḥ
Accusativenakṣatrāśrayam nakṣatrāśrayau nakṣatrāśrayān
Instrumentalnakṣatrāśrayeṇa nakṣatrāśrayābhyām nakṣatrāśrayaiḥ nakṣatrāśrayebhiḥ
Dativenakṣatrāśrayāya nakṣatrāśrayābhyām nakṣatrāśrayebhyaḥ
Ablativenakṣatrāśrayāt nakṣatrāśrayābhyām nakṣatrāśrayebhyaḥ
Genitivenakṣatrāśrayasya nakṣatrāśrayayoḥ nakṣatrāśrayāṇām
Locativenakṣatrāśraye nakṣatrāśrayayoḥ nakṣatrāśrayeṣu

Compound nakṣatrāśraya -

Adverb -nakṣatrāśrayam -nakṣatrāśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria