Declension table of ?nakṣatrādhipati

Deva

MasculineSingularDualPlural
Nominativenakṣatrādhipatiḥ nakṣatrādhipatī nakṣatrādhipatayaḥ
Vocativenakṣatrādhipate nakṣatrādhipatī nakṣatrādhipatayaḥ
Accusativenakṣatrādhipatim nakṣatrādhipatī nakṣatrādhipatīn
Instrumentalnakṣatrādhipatinā nakṣatrādhipatibhyām nakṣatrādhipatibhiḥ
Dativenakṣatrādhipataye nakṣatrādhipatibhyām nakṣatrādhipatibhyaḥ
Ablativenakṣatrādhipateḥ nakṣatrādhipatibhyām nakṣatrādhipatibhyaḥ
Genitivenakṣatrādhipateḥ nakṣatrādhipatyoḥ nakṣatrādhipatīnām
Locativenakṣatrādhipatau nakṣatrādhipatyoḥ nakṣatrādhipatiṣu

Compound nakṣatrādhipati -

Adverb -nakṣatrādhipati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria