Declension table of ?naiśvāsa

Deva

MasculineSingularDualPlural
Nominativenaiśvāsaḥ naiśvāsau naiśvāsāḥ
Vocativenaiśvāsa naiśvāsau naiśvāsāḥ
Accusativenaiśvāsam naiśvāsau naiśvāsān
Instrumentalnaiśvāsena naiśvāsābhyām naiśvāsaiḥ naiśvāsebhiḥ
Dativenaiśvāsāya naiśvāsābhyām naiśvāsebhyaḥ
Ablativenaiśvāsāt naiśvāsābhyām naiśvāsebhyaḥ
Genitivenaiśvāsasya naiśvāsayoḥ naiśvāsānām
Locativenaiśvāse naiśvāsayoḥ naiśvāseṣu

Compound naiśvāsa -

Adverb -naiśvāsam -naiśvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria