Declension table of ?naiśākarī

Deva

FeminineSingularDualPlural
Nominativenaiśākarī naiśākaryau naiśākaryaḥ
Vocativenaiśākari naiśākaryau naiśākaryaḥ
Accusativenaiśākarīm naiśākaryau naiśākarīḥ
Instrumentalnaiśākaryā naiśākarībhyām naiśākarībhiḥ
Dativenaiśākaryai naiśākarībhyām naiśākarībhyaḥ
Ablativenaiśākaryāḥ naiśākarībhyām naiśākarībhyaḥ
Genitivenaiśākaryāḥ naiśākaryoḥ naiśākarīṇām
Locativenaiśākaryām naiśākaryoḥ naiśākarīṣu

Compound naiśākari - naiśākarī -

Adverb -naiśākari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria