Declension table of ?naiśākara

Deva

NeuterSingularDualPlural
Nominativenaiśākaram naiśākare naiśākarāṇi
Vocativenaiśākara naiśākare naiśākarāṇi
Accusativenaiśākaram naiśākare naiśākarāṇi
Instrumentalnaiśākareṇa naiśākarābhyām naiśākaraiḥ
Dativenaiśākarāya naiśākarābhyām naiśākarebhyaḥ
Ablativenaiśākarāt naiśākarābhyām naiśākarebhyaḥ
Genitivenaiśākarasya naiśākarayoḥ naiśākarāṇām
Locativenaiśākare naiśākarayoḥ naiśākareṣu

Compound naiśākara -

Adverb -naiśākaram -naiśākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria