Declension table of naiyāyika

Deva

MasculineSingularDualPlural
Nominativenaiyāyikaḥ naiyāyikau naiyāyikāḥ
Vocativenaiyāyika naiyāyikau naiyāyikāḥ
Accusativenaiyāyikam naiyāyikau naiyāyikān
Instrumentalnaiyāyikena naiyāyikābhyām naiyāyikaiḥ naiyāyikebhiḥ
Dativenaiyāyikāya naiyāyikābhyām naiyāyikebhyaḥ
Ablativenaiyāyikāt naiyāyikābhyām naiyāyikebhyaḥ
Genitivenaiyāyikasya naiyāyikayoḥ naiyāyikānām
Locativenaiyāyike naiyāyikayoḥ naiyāyikeṣu

Compound naiyāyika -

Adverb -naiyāyikam -naiyāyikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria