Declension table of ?naivida

Deva

NeuterSingularDualPlural
Nominativenaividam naivide naividāni
Vocativenaivida naivide naividāni
Accusativenaividam naivide naividāni
Instrumentalnaividena naividābhyām naividaiḥ
Dativenaividāya naividābhyām naividebhyaḥ
Ablativenaividāt naividābhyām naividebhyaḥ
Genitivenaividasya naividayoḥ naividānām
Locativenaivide naividayoḥ naivideṣu

Compound naivida -

Adverb -naividam -naividāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria