Declension table of ?naiveśa

Deva

NeuterSingularDualPlural
Nominativenaiveśam naiveśe naiveśāni
Vocativenaiveśa naiveśe naiveśāni
Accusativenaiveśam naiveśe naiveśāni
Instrumentalnaiveśena naiveśābhyām naiveśaiḥ
Dativenaiveśāya naiveśābhyām naiveśebhyaḥ
Ablativenaiveśāt naiveśābhyām naiveśebhyaḥ
Genitivenaiveśasya naiveśayoḥ naiveśānām
Locativenaiveśe naiveśayoḥ naiveśeṣu

Compound naiveśa -

Adverb -naiveśam -naiveśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria