Declension table of ?naiveśa

Deva

MasculineSingularDualPlural
Nominativenaiveśaḥ naiveśau naiveśāḥ
Vocativenaiveśa naiveśau naiveśāḥ
Accusativenaiveśam naiveśau naiveśān
Instrumentalnaiveśena naiveśābhyām naiveśaiḥ naiveśebhiḥ
Dativenaiveśāya naiveśābhyām naiveśebhyaḥ
Ablativenaiveśāt naiveśābhyām naiveśebhyaḥ
Genitivenaiveśasya naiveśayoḥ naiveśānām
Locativenaiveśe naiveśayoḥ naiveśeṣu

Compound naiveśa -

Adverb -naiveśam -naiveśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria