Declension table of ?naivedyaprasādamāhātmya

Deva

NeuterSingularDualPlural
Nominativenaivedyaprasādamāhātmyam naivedyaprasādamāhātmye naivedyaprasādamāhātmyāni
Vocativenaivedyaprasādamāhātmya naivedyaprasādamāhātmye naivedyaprasādamāhātmyāni
Accusativenaivedyaprasādamāhātmyam naivedyaprasādamāhātmye naivedyaprasādamāhātmyāni
Instrumentalnaivedyaprasādamāhātmyena naivedyaprasādamāhātmyābhyām naivedyaprasādamāhātmyaiḥ
Dativenaivedyaprasādamāhātmyāya naivedyaprasādamāhātmyābhyām naivedyaprasādamāhātmyebhyaḥ
Ablativenaivedyaprasādamāhātmyāt naivedyaprasādamāhātmyābhyām naivedyaprasādamāhātmyebhyaḥ
Genitivenaivedyaprasādamāhātmyasya naivedyaprasādamāhātmyayoḥ naivedyaprasādamāhātmyānām
Locativenaivedyaprasādamāhātmye naivedyaprasādamāhātmyayoḥ naivedyaprasādamāhātmyeṣu

Compound naivedyaprasādamāhātmya -

Adverb -naivedyaprasādamāhātmyam -naivedyaprasādamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria