Declension table of ?naivedyaprakaraṇa

Deva

NeuterSingularDualPlural
Nominativenaivedyaprakaraṇam naivedyaprakaraṇe naivedyaprakaraṇāni
Vocativenaivedyaprakaraṇa naivedyaprakaraṇe naivedyaprakaraṇāni
Accusativenaivedyaprakaraṇam naivedyaprakaraṇe naivedyaprakaraṇāni
Instrumentalnaivedyaprakaraṇena naivedyaprakaraṇābhyām naivedyaprakaraṇaiḥ
Dativenaivedyaprakaraṇāya naivedyaprakaraṇābhyām naivedyaprakaraṇebhyaḥ
Ablativenaivedyaprakaraṇāt naivedyaprakaraṇābhyām naivedyaprakaraṇebhyaḥ
Genitivenaivedyaprakaraṇasya naivedyaprakaraṇayoḥ naivedyaprakaraṇānām
Locativenaivedyaprakaraṇe naivedyaprakaraṇayoḥ naivedyaprakaraṇeṣu

Compound naivedyaprakaraṇa -

Adverb -naivedyaprakaraṇam -naivedyaprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria