Declension table of ?naivasañjñāsamādhi

Deva

MasculineSingularDualPlural
Nominativenaivasañjñāsamādhiḥ naivasañjñāsamādhī naivasañjñāsamādhayaḥ
Vocativenaivasañjñāsamādhe naivasañjñāsamādhī naivasañjñāsamādhayaḥ
Accusativenaivasañjñāsamādhim naivasañjñāsamādhī naivasañjñāsamādhīn
Instrumentalnaivasañjñāsamādhinā naivasañjñāsamādhibhyām naivasañjñāsamādhibhiḥ
Dativenaivasañjñāsamādhaye naivasañjñāsamādhibhyām naivasañjñāsamādhibhyaḥ
Ablativenaivasañjñāsamādheḥ naivasañjñāsamādhibhyām naivasañjñāsamādhibhyaḥ
Genitivenaivasañjñāsamādheḥ naivasañjñāsamādhyoḥ naivasañjñāsamādhīnām
Locativenaivasañjñāsamādhau naivasañjñāsamādhyoḥ naivasañjñāsamādhiṣu

Compound naivasañjñāsamādhi -

Adverb -naivasañjñāsamādhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria