Declension table of ?naivasañjñānāsañjñānāyatanopaga

Deva

MasculineSingularDualPlural
Nominativenaivasañjñānāsañjñānāyatanopagaḥ naivasañjñānāsañjñānāyatanopagau naivasañjñānāsañjñānāyatanopagāḥ
Vocativenaivasañjñānāsañjñānāyatanopaga naivasañjñānāsañjñānāyatanopagau naivasañjñānāsañjñānāyatanopagāḥ
Accusativenaivasañjñānāsañjñānāyatanopagam naivasañjñānāsañjñānāyatanopagau naivasañjñānāsañjñānāyatanopagān
Instrumentalnaivasañjñānāsañjñānāyatanopagena naivasañjñānāsañjñānāyatanopagābhyām naivasañjñānāsañjñānāyatanopagaiḥ naivasañjñānāsañjñānāyatanopagebhiḥ
Dativenaivasañjñānāsañjñānāyatanopagāya naivasañjñānāsañjñānāyatanopagābhyām naivasañjñānāsañjñānāyatanopagebhyaḥ
Ablativenaivasañjñānāsañjñānāyatanopagāt naivasañjñānāsañjñānāyatanopagābhyām naivasañjñānāsañjñānāyatanopagebhyaḥ
Genitivenaivasañjñānāsañjñānāyatanopagasya naivasañjñānāsañjñānāyatanopagayoḥ naivasañjñānāsañjñānāyatanopagānām
Locativenaivasañjñānāsañjñānāyatanopage naivasañjñānāsañjñānāyatanopagayoḥ naivasañjñānāsañjñānāyatanopageṣu

Compound naivasañjñānāsañjñānāyatanopaga -

Adverb -naivasañjñānāsañjñānāyatanopagam -naivasañjñānāsañjñānāyatanopagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria