Declension table of ?naivātāyana

Deva

MasculineSingularDualPlural
Nominativenaivātāyanaḥ naivātāyanau naivātāyanāḥ
Vocativenaivātāyana naivātāyanau naivātāyanāḥ
Accusativenaivātāyanam naivātāyanau naivātāyanān
Instrumentalnaivātāyanena naivātāyanābhyām naivātāyanaiḥ naivātāyanebhiḥ
Dativenaivātāyanāya naivātāyanābhyām naivātāyanebhyaḥ
Ablativenaivātāyanāt naivātāyanābhyām naivātāyanebhyaḥ
Genitivenaivātāyanasya naivātāyanayoḥ naivātāyanānām
Locativenaivātāyane naivātāyanayoḥ naivātāyaneṣu

Compound naivātāyana -

Adverb -naivātāyanam -naivātāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria